वांछित मन्त्र चुनें

कमु॑ ष्विदस्य॒ सेन॑या॒ग्नेरपा॑कचक्षसः । प॒णिं गोषु॑ स्तरामहे ॥

अंग्रेज़ी लिप्यंतरण

kam u ṣvid asya senayāgner apākacakṣasaḥ | paṇiṁ goṣu starāmahe ||

पद पाठ

कम् । ऊँ॒ इति॑ । स्वि॒त् । अ॒स्य॒ । सेन॑या । अ॒ग्नेः । अपा॑कऽचक्षसः । प॒णिम् । गोषु॑ । स्त॒रा॒म॒हे॒ ॥ ८.७५.७

ऋग्वेद » मण्डल:8» सूक्त:75» मन्त्र:7 | अष्टक:6» अध्याय:5» वर्ग:25» मन्त्र:2 | मण्डल:8» अनुवाक:8» मन्त्र:7


बार पढ़ा गया

शिव शंकर शर्मा

पदार्थान्वयभाषाः - (अयम्+अग्निः) यह सर्वत्र प्रसिद्ध जगदाधार जगदीश (शतिनः) शत संख्याओं से युक्त (सहस्रिणः) सहस्र पदार्थों से युक्त (वाजस्य) धन और विज्ञान का पति है। (रयीणाम्) सर्व प्रकार की सत्ताओं का भी वही अधिपति है और (मूर्धा) सम्पूर्ण जगत् का शिर और (कविः) परम विज्ञानी है ॥४॥
भावार्थभाषाः - जो परमात्मा सम्पूर्ण ज्ञान और धन का अधिपति है, वह हमको धन और ज्ञान दे ॥४॥
बार पढ़ा गया

शिव शंकर शर्मा

पदार्थान्वयभाषाः - अयमग्निः शतिनः सहस्रिणश्चोक्तसंख्योपेतस्य वाजस्यान्नस्य पतिः स्वामी मूर्धा शिरोवदुन्नतः श्रेष्ठः कविर्मेधावी। रयीणां=धनानामपि पतिरिति शेषः। तदुभयं प्रयच्छत्वित्यर्थः ॥४॥